![]() | |||
![]() |
|
![]() | |
| |||
Document : Rig Veda X, 129voir la leçon 64 . \Gveds<ihta. || ågvedasaàhitä || 10 - 129 10 - 129 \i;> prmeòI àjapit> , DNd> iÇòup!, devta Éavv&Äm!, åñiù parameñöé prajäpatiù | chandaù triñöup | devatä bhävavåttam | . `. || om || nasdasIÚae sdasIÄdanI— nasIÔjae nae Vyaema prae yt!, näsadäsénno sadäséttadänéà näsédrajo no vyomä paro yat | ikmavrIv> k…h kSy zmRÚMÉ> ikmasIÌhn< gÉIrm!. 1. kimävarévaù kuha kasya çarmannambhaù kimäsédgahanaà gabhéram || 1 || n m&TyurasIdm&t< n tihR n raÈya Aû AasITàket>, na måtyuräsédamåtaà na tarhi na rätryä ahna äsétpraketaù | AanIdvat< Svxya tdek< tSmaÏaNyÚ pr> cnas. 2. änédavätaà svadhayä tadekaà tasmäddhänyanna paraù canäsa || 2 || tm AasIÄmsa gU¦œhm¢e =àket< sill< svRma #dm!, tama äséttamasä güøhamagre 'praketaà salilaà sarvamä idam | tuCD(ena_vipiht< ydasIÄpsStNmihnajaytEkm!. 3. tucchyenäbhvapihitaà yadäséttapasastanmahinäjäyataikam || 3 || kamStd¢e smvtRtaix mnsae ret> àwm< ydasIt!, kämastadagre samavartatädhi manaso retaù prathamaà yadäsét | stae bNxumsit inrivNdNùid àtI:ya kvyae mnI;a. 4. sato bandhumasati niravindanhådi pratéñyä kavayo manéñä || 4 || itríInae ivttae riZmre;amx> iSvdasI3Êpir iSvdsI3t!, tiraçcéno vitato raçmireñämadhaù svidäsé3dupari svidasé3t | retaexa AasNmihman AasNTSvxa AvStaTàyit> prStat!. 5. retodhä äsanmahimäna äsantsvadhä avastätprayatiù parastät || 5 || kae AÏa ved k #h à vaecTk…t Aajata k…t #y< ivs&iò>, ko addhä veda ka iha pra vocatkuta äjätä kuta iyaà visåñöiù | AvaRGdeva ASy ivsjRnaenawa kae ved yt AabÉUv. 6. avärgdevä asya visarjanonäthä ko veda yata äbabhüva || 6 || #y< ivs&iòyRt AabÉUv yid va dxe yid va n, iyaà visåñöiryata äbabhüva yadi vä dadhe yadi vä na | yae ASya*]> prme VyaemNTsae A¼ ved yid va n ved. 7. yo asyädyakñaù parame vyomantso aìga veda yadi vä na veda || 7 || ![]() Bienvenue| Cours de philosophie| Suivi des classes| documents| Liens sur la philosophie| Nos travaux| Informations E-mail : philosophie.spiritualite@gmail.com
|